Declension table of ?anvārabhya

Deva

NeuterSingularDualPlural
Nominativeanvārabhyam anvārabhye anvārabhyāṇi
Vocativeanvārabhya anvārabhye anvārabhyāṇi
Accusativeanvārabhyam anvārabhye anvārabhyāṇi
Instrumentalanvārabhyeṇa anvārabhyābhyām anvārabhyaiḥ
Dativeanvārabhyāya anvārabhyābhyām anvārabhyebhyaḥ
Ablativeanvārabhyāt anvārabhyābhyām anvārabhyebhyaḥ
Genitiveanvārabhyasya anvārabhyayoḥ anvārabhyāṇām
Locativeanvārabhye anvārabhyayoḥ anvārabhyeṣu

Compound anvārabhya -

Adverb -anvārabhyam -anvārabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria