Declension table of ?anvāntrya

Deva

NeuterSingularDualPlural
Nominativeanvāntryam anvāntrye anvāntryāṇi
Vocativeanvāntrya anvāntrye anvāntryāṇi
Accusativeanvāntryam anvāntrye anvāntryāṇi
Instrumentalanvāntryeṇa anvāntryābhyām anvāntryaiḥ
Dativeanvāntryāya anvāntryābhyām anvāntryebhyaḥ
Ablativeanvāntryāt anvāntryābhyām anvāntryebhyaḥ
Genitiveanvāntryasya anvāntryayoḥ anvāntryāṇām
Locativeanvāntrye anvāntryayoḥ anvāntryeṣu

Compound anvāntrya -

Adverb -anvāntryam -anvāntryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria