Declension table of ?anvālambhana

Deva

NeuterSingularDualPlural
Nominativeanvālambhanam anvālambhane anvālambhanāni
Vocativeanvālambhana anvālambhane anvālambhanāni
Accusativeanvālambhanam anvālambhane anvālambhanāni
Instrumentalanvālambhanena anvālambhanābhyām anvālambhanaiḥ
Dativeanvālambhanāya anvālambhanābhyām anvālambhanebhyaḥ
Ablativeanvālambhanāt anvālambhanābhyām anvālambhanebhyaḥ
Genitiveanvālambhanasya anvālambhanayoḥ anvālambhanānām
Locativeanvālambhane anvālambhanayoḥ anvālambhaneṣu

Compound anvālambhana -

Adverb -anvālambhanam -anvālambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria