Declension table of ?anvālabhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvālabhanam | anvālabhane | anvālabhanāni |
Vocative | anvālabhana | anvālabhane | anvālabhanāni |
Accusative | anvālabhanam | anvālabhane | anvālabhanāni |
Instrumental | anvālabhanena | anvālabhanābhyām | anvālabhanaiḥ |
Dative | anvālabhanāya | anvālabhanābhyām | anvālabhanebhyaḥ |
Ablative | anvālabhanāt | anvālabhanābhyām | anvālabhanebhyaḥ |
Genitive | anvālabhanasya | anvālabhanayoḥ | anvālabhanānām |
Locative | anvālabhane | anvālabhanayoḥ | anvālabhaneṣu |