Declension table of ?anvālabhana

Deva

NeuterSingularDualPlural
Nominativeanvālabhanam anvālabhane anvālabhanāni
Vocativeanvālabhana anvālabhane anvālabhanāni
Accusativeanvālabhanam anvālabhane anvālabhanāni
Instrumentalanvālabhanena anvālabhanābhyām anvālabhanaiḥ
Dativeanvālabhanāya anvālabhanābhyām anvālabhanebhyaḥ
Ablativeanvālabhanāt anvālabhanābhyām anvālabhanebhyaḥ
Genitiveanvālabhanasya anvālabhanayoḥ anvālabhanānām
Locativeanvālabhane anvālabhanayoḥ anvālabhaneṣu

Compound anvālabhana -

Adverb -anvālabhanam -anvālabhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria