Declension table of ?anvākhyāyakā

Deva

FeminineSingularDualPlural
Nominativeanvākhyāyakā anvākhyāyake anvākhyāyakāḥ
Vocativeanvākhyāyake anvākhyāyake anvākhyāyakāḥ
Accusativeanvākhyāyakām anvākhyāyake anvākhyāyakāḥ
Instrumentalanvākhyāyakayā anvākhyāyakābhyām anvākhyāyakābhiḥ
Dativeanvākhyāyakāyai anvākhyāyakābhyām anvākhyāyakābhyaḥ
Ablativeanvākhyāyakāyāḥ anvākhyāyakābhyām anvākhyāyakābhyaḥ
Genitiveanvākhyāyakāyāḥ anvākhyāyakayoḥ anvākhyāyakānām
Locativeanvākhyāyakāyām anvākhyāyakayoḥ anvākhyāyakāsu

Adverb -anvākhyāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria