Declension table of ?anvākhyāyakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvākhyāyakam | anvākhyāyake | anvākhyāyakāni |
Vocative | anvākhyāyaka | anvākhyāyake | anvākhyāyakāni |
Accusative | anvākhyāyakam | anvākhyāyake | anvākhyāyakāni |
Instrumental | anvākhyāyakena | anvākhyāyakābhyām | anvākhyāyakaiḥ |
Dative | anvākhyāyakāya | anvākhyāyakābhyām | anvākhyāyakebhyaḥ |
Ablative | anvākhyāyakāt | anvākhyāyakābhyām | anvākhyāyakebhyaḥ |
Genitive | anvākhyāyakasya | anvākhyāyakayoḥ | anvākhyāyakānām |
Locative | anvākhyāyake | anvākhyāyakayoḥ | anvākhyāyakeṣu |