Declension table of ?anvākhyāyaka

Deva

MasculineSingularDualPlural
Nominativeanvākhyāyakaḥ anvākhyāyakau anvākhyāyakāḥ
Vocativeanvākhyāyaka anvākhyāyakau anvākhyāyakāḥ
Accusativeanvākhyāyakam anvākhyāyakau anvākhyāyakān
Instrumentalanvākhyāyakena anvākhyāyakābhyām anvākhyāyakaiḥ anvākhyāyakebhiḥ
Dativeanvākhyāyakāya anvākhyāyakābhyām anvākhyāyakebhyaḥ
Ablativeanvākhyāyakāt anvākhyāyakābhyām anvākhyāyakebhyaḥ
Genitiveanvākhyāyakasya anvākhyāyakayoḥ anvākhyāyakānām
Locativeanvākhyāyake anvākhyāyakayoḥ anvākhyāyakeṣu

Compound anvākhyāyaka -

Adverb -anvākhyāyakam -anvākhyāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria