Declension table of ?anvākarṣakā

Deva

FeminineSingularDualPlural
Nominativeanvākarṣakā anvākarṣake anvākarṣakāḥ
Vocativeanvākarṣake anvākarṣake anvākarṣakāḥ
Accusativeanvākarṣakām anvākarṣake anvākarṣakāḥ
Instrumentalanvākarṣakayā anvākarṣakābhyām anvākarṣakābhiḥ
Dativeanvākarṣakāyai anvākarṣakābhyām anvākarṣakābhyaḥ
Ablativeanvākarṣakāyāḥ anvākarṣakābhyām anvākarṣakābhyaḥ
Genitiveanvākarṣakāyāḥ anvākarṣakayoḥ anvākarṣakāṇām
Locativeanvākarṣakāyām anvākarṣakayoḥ anvākarṣakāsu

Adverb -anvākarṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria