Declension table of ?anvākarṣaka

Deva

NeuterSingularDualPlural
Nominativeanvākarṣakam anvākarṣake anvākarṣakāṇi
Vocativeanvākarṣaka anvākarṣake anvākarṣakāṇi
Accusativeanvākarṣakam anvākarṣake anvākarṣakāṇi
Instrumentalanvākarṣakeṇa anvākarṣakābhyām anvākarṣakaiḥ
Dativeanvākarṣakāya anvākarṣakābhyām anvākarṣakebhyaḥ
Ablativeanvākarṣakāt anvākarṣakābhyām anvākarṣakebhyaḥ
Genitiveanvākarṣakasya anvākarṣakayoḥ anvākarṣakāṇām
Locativeanvākarṣake anvākarṣakayoḥ anvākarṣakeṣu

Compound anvākarṣaka -

Adverb -anvākarṣakam -anvākarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria