Declension table of ?anvākṛti

Deva

FeminineSingularDualPlural
Nominativeanvākṛtiḥ anvākṛtī anvākṛtayaḥ
Vocativeanvākṛte anvākṛtī anvākṛtayaḥ
Accusativeanvākṛtim anvākṛtī anvākṛtīḥ
Instrumentalanvākṛtyā anvākṛtibhyām anvākṛtibhiḥ
Dativeanvākṛtyai anvākṛtaye anvākṛtibhyām anvākṛtibhyaḥ
Ablativeanvākṛtyāḥ anvākṛteḥ anvākṛtibhyām anvākṛtibhyaḥ
Genitiveanvākṛtyāḥ anvākṛteḥ anvākṛtyoḥ anvākṛtīnām
Locativeanvākṛtyām anvākṛtau anvākṛtyoḥ anvākṛtiṣu

Compound anvākṛti -

Adverb -anvākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria