Declension table of ?anvāhitā

Deva

FeminineSingularDualPlural
Nominativeanvāhitā anvāhite anvāhitāḥ
Vocativeanvāhite anvāhite anvāhitāḥ
Accusativeanvāhitām anvāhite anvāhitāḥ
Instrumentalanvāhitayā anvāhitābhyām anvāhitābhiḥ
Dativeanvāhitāyai anvāhitābhyām anvāhitābhyaḥ
Ablativeanvāhitāyāḥ anvāhitābhyām anvāhitābhyaḥ
Genitiveanvāhitāyāḥ anvāhitayoḥ anvāhitānām
Locativeanvāhitāyām anvāhitayoḥ anvāhitāsu

Adverb -anvāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria