Declension table of ?anvāhita

Deva

NeuterSingularDualPlural
Nominativeanvāhitam anvāhite anvāhitāni
Vocativeanvāhita anvāhite anvāhitāni
Accusativeanvāhitam anvāhite anvāhitāni
Instrumentalanvāhitena anvāhitābhyām anvāhitaiḥ
Dativeanvāhitāya anvāhitābhyām anvāhitebhyaḥ
Ablativeanvāhitāt anvāhitābhyām anvāhitebhyaḥ
Genitiveanvāhitasya anvāhitayoḥ anvāhitānām
Locativeanvāhite anvāhitayoḥ anvāhiteṣu

Compound anvāhita -

Adverb -anvāhitam -anvāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria