Declension table of ?anvāhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvāhitam | anvāhite | anvāhitāni |
Vocative | anvāhita | anvāhite | anvāhitāni |
Accusative | anvāhitam | anvāhite | anvāhitāni |
Instrumental | anvāhitena | anvāhitābhyām | anvāhitaiḥ |
Dative | anvāhitāya | anvāhitābhyām | anvāhitebhyaḥ |
Ablative | anvāhitāt | anvāhitābhyām | anvāhitebhyaḥ |
Genitive | anvāhitasya | anvāhitayoḥ | anvāhitānām |
Locative | anvāhite | anvāhitayoḥ | anvāhiteṣu |