Declension table of ?anvāhāryaka

Deva

NeuterSingularDualPlural
Nominativeanvāhāryakam anvāhāryake anvāhāryakāṇi
Vocativeanvāhāryaka anvāhāryake anvāhāryakāṇi
Accusativeanvāhāryakam anvāhāryake anvāhāryakāṇi
Instrumentalanvāhāryakeṇa anvāhāryakābhyām anvāhāryakaiḥ
Dativeanvāhāryakāya anvāhāryakābhyām anvāhāryakebhyaḥ
Ablativeanvāhāryakāt anvāhāryakābhyām anvāhāryakebhyaḥ
Genitiveanvāhāryakasya anvāhāryakayoḥ anvāhāryakāṇām
Locativeanvāhāryake anvāhāryakayoḥ anvāhāryakeṣu

Compound anvāhāryaka -

Adverb -anvāhāryakam -anvāhāryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria