Declension table of ?anvādiṣṭā

Deva

FeminineSingularDualPlural
Nominativeanvādiṣṭā anvādiṣṭe anvādiṣṭāḥ
Vocativeanvādiṣṭe anvādiṣṭe anvādiṣṭāḥ
Accusativeanvādiṣṭām anvādiṣṭe anvādiṣṭāḥ
Instrumentalanvādiṣṭayā anvādiṣṭābhyām anvādiṣṭābhiḥ
Dativeanvādiṣṭāyai anvādiṣṭābhyām anvādiṣṭābhyaḥ
Ablativeanvādiṣṭāyāḥ anvādiṣṭābhyām anvādiṣṭābhyaḥ
Genitiveanvādiṣṭāyāḥ anvādiṣṭayoḥ anvādiṣṭānām
Locativeanvādiṣṭāyām anvādiṣṭayoḥ anvādiṣṭāsu

Adverb -anvādiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria