Declension table of ?anvādhya

Deva

MasculineSingularDualPlural
Nominativeanvādhyaḥ anvādhyau anvādhyāḥ
Vocativeanvādhya anvādhyau anvādhyāḥ
Accusativeanvādhyam anvādhyau anvādhyān
Instrumentalanvādhyena anvādhyābhyām anvādhyaiḥ anvādhyebhiḥ
Dativeanvādhyāya anvādhyābhyām anvādhyebhyaḥ
Ablativeanvādhyāt anvādhyābhyām anvādhyebhyaḥ
Genitiveanvādhyasya anvādhyayoḥ anvādhyānām
Locativeanvādhye anvādhyayoḥ anvādhyeṣu

Compound anvādhya -

Adverb -anvādhyam -anvādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria