Declension table of ?anvādhi

Deva

MasculineSingularDualPlural
Nominativeanvādhiḥ anvādhī anvādhayaḥ
Vocativeanvādhe anvādhī anvādhayaḥ
Accusativeanvādhim anvādhī anvādhīn
Instrumentalanvādhinā anvādhibhyām anvādhibhiḥ
Dativeanvādhaye anvādhibhyām anvādhibhyaḥ
Ablativeanvādheḥ anvādhibhyām anvādhibhyaḥ
Genitiveanvādheḥ anvādhyoḥ anvādhīnām
Locativeanvādhau anvādhyoḥ anvādhiṣu

Compound anvādhi -

Adverb -anvādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria