Declension table of ?anvādheyaka

Deva

NeuterSingularDualPlural
Nominativeanvādheyakam anvādheyake anvādheyakāni
Vocativeanvādheyaka anvādheyake anvādheyakāni
Accusativeanvādheyakam anvādheyake anvādheyakāni
Instrumentalanvādheyakena anvādheyakābhyām anvādheyakaiḥ
Dativeanvādheyakāya anvādheyakābhyām anvādheyakebhyaḥ
Ablativeanvādheyakāt anvādheyakābhyām anvādheyakebhyaḥ
Genitiveanvādheyakasya anvādheyakayoḥ anvādheyakānām
Locativeanvādheyake anvādheyakayoḥ anvādheyakeṣu

Compound anvādheyaka -

Adverb -anvādheyakam -anvādheyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria