Declension table of ?anvādhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvādhānam | anvādhāne | anvādhānāni |
Vocative | anvādhāna | anvādhāne | anvādhānāni |
Accusative | anvādhānam | anvādhāne | anvādhānāni |
Instrumental | anvādhānena | anvādhānābhyām | anvādhānaiḥ |
Dative | anvādhānāya | anvādhānābhyām | anvādhānebhyaḥ |
Ablative | anvādhānāt | anvādhānābhyām | anvādhānebhyaḥ |
Genitive | anvādhānasya | anvādhānayoḥ | anvādhānānām |
Locative | anvādhāne | anvādhānayoḥ | anvādhāneṣu |