Declension table of ?anvācita

Deva

NeuterSingularDualPlural
Nominativeanvācitam anvācite anvācitāni
Vocativeanvācita anvācite anvācitāni
Accusativeanvācitam anvācite anvācitāni
Instrumentalanvācitena anvācitābhyām anvācitaiḥ
Dativeanvācitāya anvācitābhyām anvācitebhyaḥ
Ablativeanvācitāt anvācitābhyām anvācitebhyaḥ
Genitiveanvācitasya anvācitayoḥ anvācitānām
Locativeanvācite anvācitayoḥ anvāciteṣu

Compound anvācita -

Adverb -anvācitam -anvācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria