Declension table of ?anvācita

Deva

MasculineSingularDualPlural
Nominativeanvācitaḥ anvācitau anvācitāḥ
Vocativeanvācita anvācitau anvācitāḥ
Accusativeanvācitam anvācitau anvācitān
Instrumentalanvācitena anvācitābhyām anvācitaiḥ anvācitebhiḥ
Dativeanvācitāya anvācitābhyām anvācitebhyaḥ
Ablativeanvācitāt anvācitābhyām anvācitebhyaḥ
Genitiveanvācitasya anvācitayoḥ anvācitānām
Locativeanvācite anvācitayoḥ anvāciteṣu

Compound anvācita -

Adverb -anvācitam -anvācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria