Declension table of ?anvācayaśiṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvācayaśiṣṭā | anvācayaśiṣṭe | anvācayaśiṣṭāḥ |
Vocative | anvācayaśiṣṭe | anvācayaśiṣṭe | anvācayaśiṣṭāḥ |
Accusative | anvācayaśiṣṭām | anvācayaśiṣṭe | anvācayaśiṣṭāḥ |
Instrumental | anvācayaśiṣṭayā | anvācayaśiṣṭābhyām | anvācayaśiṣṭābhiḥ |
Dative | anvācayaśiṣṭāyai | anvācayaśiṣṭābhyām | anvācayaśiṣṭābhyaḥ |
Ablative | anvācayaśiṣṭāyāḥ | anvācayaśiṣṭābhyām | anvācayaśiṣṭābhyaḥ |
Genitive | anvācayaśiṣṭāyāḥ | anvācayaśiṣṭayoḥ | anvācayaśiṣṭānām |
Locative | anvācayaśiṣṭāyām | anvācayaśiṣṭayoḥ | anvācayaśiṣṭāsu |