Declension table of ?anvābhaktā

Deva

FeminineSingularDualPlural
Nominativeanvābhaktā anvābhakte anvābhaktāḥ
Vocativeanvābhakte anvābhakte anvābhaktāḥ
Accusativeanvābhaktām anvābhakte anvābhaktāḥ
Instrumentalanvābhaktayā anvābhaktābhyām anvābhaktābhiḥ
Dativeanvābhaktāyai anvābhaktābhyām anvābhaktābhyaḥ
Ablativeanvābhaktāyāḥ anvābhaktābhyām anvābhaktābhyaḥ
Genitiveanvābhaktāyāḥ anvābhaktayoḥ anvābhaktānām
Locativeanvābhaktāyām anvābhaktayoḥ anvābhaktāsu

Adverb -anvābhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria