Declension table of ?anvābhaktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anvābhaktaḥ | anvābhaktau | anvābhaktāḥ |
Vocative | anvābhakta | anvābhaktau | anvābhaktāḥ |
Accusative | anvābhaktam | anvābhaktau | anvābhaktān |
Instrumental | anvābhaktena | anvābhaktābhyām | anvābhaktaiḥ anvābhaktebhiḥ |
Dative | anvābhaktāya | anvābhaktābhyām | anvābhaktebhyaḥ |
Ablative | anvābhaktāt | anvābhaktābhyām | anvābhaktebhyaḥ |
Genitive | anvābhaktasya | anvābhaktayoḥ | anvābhaktānām |
Locative | anvābhakte | anvābhaktayoḥ | anvābhakteṣu |