Declension table of ?anvābhakta

Deva

MasculineSingularDualPlural
Nominativeanvābhaktaḥ anvābhaktau anvābhaktāḥ
Vocativeanvābhakta anvābhaktau anvābhaktāḥ
Accusativeanvābhaktam anvābhaktau anvābhaktān
Instrumentalanvābhaktena anvābhaktābhyām anvābhaktaiḥ anvābhaktebhiḥ
Dativeanvābhaktāya anvābhaktābhyām anvābhaktebhyaḥ
Ablativeanvābhaktāt anvābhaktābhyām anvābhaktebhyaḥ
Genitiveanvābhaktasya anvābhaktayoḥ anvābhaktānām
Locativeanvābhakte anvābhaktayoḥ anvābhakteṣu

Compound anvābhakta -

Adverb -anvābhaktam -anvābhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria