Declension table of ?anvaṣṭakya

Deva

NeuterSingularDualPlural
Nominativeanvaṣṭakyam anvaṣṭakye anvaṣṭakyāni
Vocativeanvaṣṭakya anvaṣṭakye anvaṣṭakyāni
Accusativeanvaṣṭakyam anvaṣṭakye anvaṣṭakyāni
Instrumentalanvaṣṭakyena anvaṣṭakyābhyām anvaṣṭakyaiḥ
Dativeanvaṣṭakyāya anvaṣṭakyābhyām anvaṣṭakyebhyaḥ
Ablativeanvaṣṭakyāt anvaṣṭakyābhyām anvaṣṭakyebhyaḥ
Genitiveanvaṣṭakyasya anvaṣṭakyayoḥ anvaṣṭakyānām
Locativeanvaṣṭakye anvaṣṭakyayoḥ anvaṣṭakyeṣu

Compound anvaṣṭakya -

Adverb -anvaṣṭakyam -anvaṣṭakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria