Declension table of ?anuśuśrūṣā

Deva

FeminineSingularDualPlural
Nominativeanuśuśrūṣā anuśuśrūṣe anuśuśrūṣāḥ
Vocativeanuśuśrūṣe anuśuśrūṣe anuśuśrūṣāḥ
Accusativeanuśuśrūṣām anuśuśrūṣe anuśuśrūṣāḥ
Instrumentalanuśuśrūṣayā anuśuśrūṣābhyām anuśuśrūṣābhiḥ
Dativeanuśuśrūṣāyai anuśuśrūṣābhyām anuśuśrūṣābhyaḥ
Ablativeanuśuśrūṣāyāḥ anuśuśrūṣābhyām anuśuśrūṣābhyaḥ
Genitiveanuśuśrūṣāyāḥ anuśuśrūṣayoḥ anuśuśrūṣāṇām
Locativeanuśuśrūṣāyām anuśuśrūṣayoḥ anuśuśrūṣāsu

Adverb -anuśuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria