Declension table of ?anuśrotavya

Deva

NeuterSingularDualPlural
Nominativeanuśrotavyam anuśrotavye anuśrotavyāni
Vocativeanuśrotavya anuśrotavye anuśrotavyāni
Accusativeanuśrotavyam anuśrotavye anuśrotavyāni
Instrumentalanuśrotavyena anuśrotavyābhyām anuśrotavyaiḥ
Dativeanuśrotavyāya anuśrotavyābhyām anuśrotavyebhyaḥ
Ablativeanuśrotavyāt anuśrotavyābhyām anuśrotavyebhyaḥ
Genitiveanuśrotavyasya anuśrotavyayoḥ anuśrotavyānām
Locativeanuśrotavye anuśrotavyayoḥ anuśrotavyeṣu

Compound anuśrotavya -

Adverb -anuśrotavyam -anuśrotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria