Declension table of ?anuśrotavya

Deva

MasculineSingularDualPlural
Nominativeanuśrotavyaḥ anuśrotavyau anuśrotavyāḥ
Vocativeanuśrotavya anuśrotavyau anuśrotavyāḥ
Accusativeanuśrotavyam anuśrotavyau anuśrotavyān
Instrumentalanuśrotavyena anuśrotavyābhyām anuśrotavyaiḥ anuśrotavyebhiḥ
Dativeanuśrotavyāya anuśrotavyābhyām anuśrotavyebhyaḥ
Ablativeanuśrotavyāt anuśrotavyābhyām anuśrotavyebhyaḥ
Genitiveanuśrotavyasya anuśrotavyayoḥ anuśrotavyānām
Locativeanuśrotavye anuśrotavyayoḥ anuśrotavyeṣu

Compound anuśrotavya -

Adverb -anuśrotavyam -anuśrotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria