Declension table of ?anuśikṣin

Deva

MasculineSingularDualPlural
Nominativeanuśikṣī anuśikṣiṇau anuśikṣiṇaḥ
Vocativeanuśikṣin anuśikṣiṇau anuśikṣiṇaḥ
Accusativeanuśikṣiṇam anuśikṣiṇau anuśikṣiṇaḥ
Instrumentalanuśikṣiṇā anuśikṣibhyām anuśikṣibhiḥ
Dativeanuśikṣiṇe anuśikṣibhyām anuśikṣibhyaḥ
Ablativeanuśikṣiṇaḥ anuśikṣibhyām anuśikṣibhyaḥ
Genitiveanuśikṣiṇaḥ anuśikṣiṇoḥ anuśikṣiṇām
Locativeanuśikṣiṇi anuśikṣiṇoḥ anuśikṣiṣu

Compound anuśikṣi -

Adverb -anuśikṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria