Declension table of ?anuśikṣiṇī

Deva

FeminineSingularDualPlural
Nominativeanuśikṣiṇī anuśikṣiṇyau anuśikṣiṇyaḥ
Vocativeanuśikṣiṇi anuśikṣiṇyau anuśikṣiṇyaḥ
Accusativeanuśikṣiṇīm anuśikṣiṇyau anuśikṣiṇīḥ
Instrumentalanuśikṣiṇyā anuśikṣiṇībhyām anuśikṣiṇībhiḥ
Dativeanuśikṣiṇyai anuśikṣiṇībhyām anuśikṣiṇībhyaḥ
Ablativeanuśikṣiṇyāḥ anuśikṣiṇībhyām anuśikṣiṇībhyaḥ
Genitiveanuśikṣiṇyāḥ anuśikṣiṇyoḥ anuśikṣiṇīnām
Locativeanuśikṣiṇyām anuśikṣiṇyoḥ anuśikṣiṇīṣu

Compound anuśikṣiṇi - anuśikṣiṇī -

Adverb -anuśikṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria