Declension table of ?anuśikṣā

Deva

FeminineSingularDualPlural
Nominativeanuśikṣā anuśikṣe anuśikṣāḥ
Vocativeanuśikṣe anuśikṣe anuśikṣāḥ
Accusativeanuśikṣām anuśikṣe anuśikṣāḥ
Instrumentalanuśikṣayā anuśikṣābhyām anuśikṣābhiḥ
Dativeanuśikṣāyai anuśikṣābhyām anuśikṣābhyaḥ
Ablativeanuśikṣāyāḥ anuśikṣābhyām anuśikṣābhyaḥ
Genitiveanuśikṣāyāḥ anuśikṣayoḥ anuśikṣāṇām
Locativeanuśikṣāyām anuśikṣayoḥ anuśikṣāsu

Adverb -anuśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria