Declension table of ?anuśiṣṭi

Deva

FeminineSingularDualPlural
Nominativeanuśiṣṭiḥ anuśiṣṭī anuśiṣṭayaḥ
Vocativeanuśiṣṭe anuśiṣṭī anuśiṣṭayaḥ
Accusativeanuśiṣṭim anuśiṣṭī anuśiṣṭīḥ
Instrumentalanuśiṣṭyā anuśiṣṭibhyām anuśiṣṭibhiḥ
Dativeanuśiṣṭyai anuśiṣṭaye anuśiṣṭibhyām anuśiṣṭibhyaḥ
Ablativeanuśiṣṭyāḥ anuśiṣṭeḥ anuśiṣṭibhyām anuśiṣṭibhyaḥ
Genitiveanuśiṣṭyāḥ anuśiṣṭeḥ anuśiṣṭyoḥ anuśiṣṭīnām
Locativeanuśiṣṭyām anuśiṣṭau anuśiṣṭyoḥ anuśiṣṭiṣu

Compound anuśiṣṭi -

Adverb -anuśiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria