Declension table of anuśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeanuśiṣṭam anuśiṣṭe anuśiṣṭāni
Vocativeanuśiṣṭa anuśiṣṭe anuśiṣṭāni
Accusativeanuśiṣṭam anuśiṣṭe anuśiṣṭāni
Instrumentalanuśiṣṭena anuśiṣṭābhyām anuśiṣṭaiḥ
Dativeanuśiṣṭāya anuśiṣṭābhyām anuśiṣṭebhyaḥ
Ablativeanuśiṣṭāt anuśiṣṭābhyām anuśiṣṭebhyaḥ
Genitiveanuśiṣṭasya anuśiṣṭayoḥ anuśiṣṭānām
Locativeanuśiṣṭe anuśiṣṭayoḥ anuśiṣṭeṣu

Compound anuśiṣṭa -

Adverb -anuśiṣṭam -anuśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria