Declension table of ?anuśayavat

Deva

NeuterSingularDualPlural
Nominativeanuśayavat anuśayavantī anuśayavatī anuśayavanti
Vocativeanuśayavat anuśayavantī anuśayavatī anuśayavanti
Accusativeanuśayavat anuśayavantī anuśayavatī anuśayavanti
Instrumentalanuśayavatā anuśayavadbhyām anuśayavadbhiḥ
Dativeanuśayavate anuśayavadbhyām anuśayavadbhyaḥ
Ablativeanuśayavataḥ anuśayavadbhyām anuśayavadbhyaḥ
Genitiveanuśayavataḥ anuśayavatoḥ anuśayavatām
Locativeanuśayavati anuśayavatoḥ anuśayavatsu

Adverb -anuśayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria