Declension table of ?anuśayavat

Deva

MasculineSingularDualPlural
Nominativeanuśayavān anuśayavantau anuśayavantaḥ
Vocativeanuśayavan anuśayavantau anuśayavantaḥ
Accusativeanuśayavantam anuśayavantau anuśayavataḥ
Instrumentalanuśayavatā anuśayavadbhyām anuśayavadbhiḥ
Dativeanuśayavate anuśayavadbhyām anuśayavadbhyaḥ
Ablativeanuśayavataḥ anuśayavadbhyām anuśayavadbhyaḥ
Genitiveanuśayavataḥ anuśayavatoḥ anuśayavatām
Locativeanuśayavati anuśayavatoḥ anuśayavatsu

Compound anuśayavat -

Adverb -anuśayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria