Declension table of ?anuśayākṣepa

Deva

MasculineSingularDualPlural
Nominativeanuśayākṣepaḥ anuśayākṣepau anuśayākṣepāḥ
Vocativeanuśayākṣepa anuśayākṣepau anuśayākṣepāḥ
Accusativeanuśayākṣepam anuśayākṣepau anuśayākṣepān
Instrumentalanuśayākṣepeṇa anuśayākṣepābhyām anuśayākṣepaiḥ anuśayākṣepebhiḥ
Dativeanuśayākṣepāya anuśayākṣepābhyām anuśayākṣepebhyaḥ
Ablativeanuśayākṣepāt anuśayākṣepābhyām anuśayākṣepebhyaḥ
Genitiveanuśayākṣepasya anuśayākṣepayoḥ anuśayākṣepāṇām
Locativeanuśayākṣepe anuśayākṣepayoḥ anuśayākṣepeṣu

Compound anuśayākṣepa -

Adverb -anuśayākṣepam -anuśayākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria