Declension table of ?anuśabdita

Deva

NeuterSingularDualPlural
Nominativeanuśabditam anuśabdite anuśabditāni
Vocativeanuśabdita anuśabdite anuśabditāni
Accusativeanuśabditam anuśabdite anuśabditāni
Instrumentalanuśabditena anuśabditābhyām anuśabditaiḥ
Dativeanuśabditāya anuśabditābhyām anuśabditebhyaḥ
Ablativeanuśabditāt anuśabditābhyām anuśabditebhyaḥ
Genitiveanuśabditasya anuśabditayoḥ anuśabditānām
Locativeanuśabdite anuśabditayoḥ anuśabditeṣu

Compound anuśabdita -

Adverb -anuśabditam -anuśabditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria