Declension table of ?anuśāyin

Deva

NeuterSingularDualPlural
Nominativeanuśāyi anuśāyinī anuśāyīni
Vocativeanuśāyin anuśāyi anuśāyinī anuśāyīni
Accusativeanuśāyi anuśāyinī anuśāyīni
Instrumentalanuśāyinā anuśāyibhyām anuśāyibhiḥ
Dativeanuśāyine anuśāyibhyām anuśāyibhyaḥ
Ablativeanuśāyinaḥ anuśāyibhyām anuśāyibhyaḥ
Genitiveanuśāyinaḥ anuśāyinoḥ anuśāyinām
Locativeanuśāyini anuśāyinoḥ anuśāyiṣu

Compound anuśāyi -

Adverb -anuśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria