Declension table of ?anuśāsya

Deva

NeuterSingularDualPlural
Nominativeanuśāsyam anuśāsye anuśāsyāni
Vocativeanuśāsya anuśāsye anuśāsyāni
Accusativeanuśāsyam anuśāsye anuśāsyāni
Instrumentalanuśāsyena anuśāsyābhyām anuśāsyaiḥ
Dativeanuśāsyāya anuśāsyābhyām anuśāsyebhyaḥ
Ablativeanuśāsyāt anuśāsyābhyām anuśāsyebhyaḥ
Genitiveanuśāsyasya anuśāsyayoḥ anuśāsyānām
Locativeanuśāsye anuśāsyayoḥ anuśāsyeṣu

Compound anuśāsya -

Adverb -anuśāsyam -anuśāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria