Declension table of ?anuśāsti

Deva

FeminineSingularDualPlural
Nominativeanuśāstiḥ anuśāstī anuśāstayaḥ
Vocativeanuśāste anuśāstī anuśāstayaḥ
Accusativeanuśāstim anuśāstī anuśāstīḥ
Instrumentalanuśāstyā anuśāstibhyām anuśāstibhiḥ
Dativeanuśāstyai anuśāstaye anuśāstibhyām anuśāstibhyaḥ
Ablativeanuśāstyāḥ anuśāsteḥ anuśāstibhyām anuśāstibhyaḥ
Genitiveanuśāstyāḥ anuśāsteḥ anuśāstyoḥ anuśāstīnām
Locativeanuśāstyām anuśāstau anuśāstyoḥ anuśāstiṣu

Compound anuśāsti -

Adverb -anuśāsti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria