Declension table of ?anuśāsitā

Deva

FeminineSingularDualPlural
Nominativeanuśāsitā anuśāsite anuśāsitāḥ
Vocativeanuśāsite anuśāsite anuśāsitāḥ
Accusativeanuśāsitām anuśāsite anuśāsitāḥ
Instrumentalanuśāsitayā anuśāsitābhyām anuśāsitābhiḥ
Dativeanuśāsitāyai anuśāsitābhyām anuśāsitābhyaḥ
Ablativeanuśāsitāyāḥ anuśāsitābhyām anuśāsitābhyaḥ
Genitiveanuśāsitāyāḥ anuśāsitayoḥ anuśāsitānām
Locativeanuśāsitāyām anuśāsitayoḥ anuśāsitāsu

Adverb -anuśāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria