Declension table of ?anuśāsin

Deva

NeuterSingularDualPlural
Nominativeanuśāsi anuśāsinī anuśāsīni
Vocativeanuśāsin anuśāsi anuśāsinī anuśāsīni
Accusativeanuśāsi anuśāsinī anuśāsīni
Instrumentalanuśāsinā anuśāsibhyām anuśāsibhiḥ
Dativeanuśāsine anuśāsibhyām anuśāsibhyaḥ
Ablativeanuśāsinaḥ anuśāsibhyām anuśāsibhyaḥ
Genitiveanuśāsinaḥ anuśāsinoḥ anuśāsinām
Locativeanuśāsini anuśāsinoḥ anuśāsiṣu

Compound anuśāsi -

Adverb -anuśāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria