Declension table of ?anuśāsin

Deva

MasculineSingularDualPlural
Nominativeanuśāsī anuśāsinau anuśāsinaḥ
Vocativeanuśāsin anuśāsinau anuśāsinaḥ
Accusativeanuśāsinam anuśāsinau anuśāsinaḥ
Instrumentalanuśāsinā anuśāsibhyām anuśāsibhiḥ
Dativeanuśāsine anuśāsibhyām anuśāsibhyaḥ
Ablativeanuśāsinaḥ anuśāsibhyām anuśāsibhyaḥ
Genitiveanuśāsinaḥ anuśāsinoḥ anuśāsinām
Locativeanuśāsini anuśāsinoḥ anuśāsiṣu

Compound anuśāsi -

Adverb -anuśāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria