Declension table of ?anuśāsat

Deva

NeuterSingularDualPlural
Nominativeanuśāsat anuśāsantī anuśāsatī anuśāsanti
Vocativeanuśāsat anuśāsantī anuśāsatī anuśāsanti
Accusativeanuśāsat anuśāsantī anuśāsatī anuśāsanti
Instrumentalanuśāsatā anuśāsadbhyām anuśāsadbhiḥ
Dativeanuśāsate anuśāsadbhyām anuśāsadbhyaḥ
Ablativeanuśāsataḥ anuśāsadbhyām anuśāsadbhyaḥ
Genitiveanuśāsataḥ anuśāsatoḥ anuśāsatām
Locativeanuśāsati anuśāsatoḥ anuśāsatsu

Adverb -anuśāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria