Declension table of ?anuśāsat

Deva

MasculineSingularDualPlural
Nominativeanuśāsan anuśāsantau anuśāsantaḥ
Vocativeanuśāsan anuśāsantau anuśāsantaḥ
Accusativeanuśāsantam anuśāsantau anuśāsataḥ
Instrumentalanuśāsatā anuśāsadbhyām anuśāsadbhiḥ
Dativeanuśāsate anuśāsadbhyām anuśāsadbhyaḥ
Ablativeanuśāsataḥ anuśāsadbhyām anuśāsadbhyaḥ
Genitiveanuśāsataḥ anuśāsatoḥ anuśāsatām
Locativeanuśāsati anuśāsatoḥ anuśāsatsu

Compound anuśāsat -

Adverb -anuśāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria