Declension table of ?anuśāsanīyā

Deva

FeminineSingularDualPlural
Nominativeanuśāsanīyā anuśāsanīye anuśāsanīyāḥ
Vocativeanuśāsanīye anuśāsanīye anuśāsanīyāḥ
Accusativeanuśāsanīyām anuśāsanīye anuśāsanīyāḥ
Instrumentalanuśāsanīyayā anuśāsanīyābhyām anuśāsanīyābhiḥ
Dativeanuśāsanīyāyai anuśāsanīyābhyām anuśāsanīyābhyaḥ
Ablativeanuśāsanīyāyāḥ anuśāsanīyābhyām anuśāsanīyābhyaḥ
Genitiveanuśāsanīyāyāḥ anuśāsanīyayoḥ anuśāsanīyānām
Locativeanuśāsanīyāyām anuśāsanīyayoḥ anuśāsanīyāsu

Adverb -anuśāsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria