Declension table of ?anuśāsanīya

Deva

NeuterSingularDualPlural
Nominativeanuśāsanīyam anuśāsanīye anuśāsanīyāni
Vocativeanuśāsanīya anuśāsanīye anuśāsanīyāni
Accusativeanuśāsanīyam anuśāsanīye anuśāsanīyāni
Instrumentalanuśāsanīyena anuśāsanīyābhyām anuśāsanīyaiḥ
Dativeanuśāsanīyāya anuśāsanīyābhyām anuśāsanīyebhyaḥ
Ablativeanuśāsanīyāt anuśāsanīyābhyām anuśāsanīyebhyaḥ
Genitiveanuśāsanīyasya anuśāsanīyayoḥ anuśāsanīyānām
Locativeanuśāsanīye anuśāsanīyayoḥ anuśāsanīyeṣu

Compound anuśāsanīya -

Adverb -anuśāsanīyam -anuśāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria