Declension table of ?anuśāsaka

Deva

NeuterSingularDualPlural
Nominativeanuśāsakam anuśāsake anuśāsakāni
Vocativeanuśāsaka anuśāsake anuśāsakāni
Accusativeanuśāsakam anuśāsake anuśāsakāni
Instrumentalanuśāsakena anuśāsakābhyām anuśāsakaiḥ
Dativeanuśāsakāya anuśāsakābhyām anuśāsakebhyaḥ
Ablativeanuśāsakāt anuśāsakābhyām anuśāsakebhyaḥ
Genitiveanuśāsakasya anuśāsakayoḥ anuśāsakānām
Locativeanuśāsake anuśāsakayoḥ anuśāsakeṣu

Compound anuśāsaka -

Adverb -anuśāsakam -anuśāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria