Declension table of ?anuśāsaka

Deva

MasculineSingularDualPlural
Nominativeanuśāsakaḥ anuśāsakau anuśāsakāḥ
Vocativeanuśāsaka anuśāsakau anuśāsakāḥ
Accusativeanuśāsakam anuśāsakau anuśāsakān
Instrumentalanuśāsakena anuśāsakābhyām anuśāsakaiḥ anuśāsakebhiḥ
Dativeanuśāsakāya anuśāsakābhyām anuśāsakebhyaḥ
Ablativeanuśāsakāt anuśāsakābhyām anuśāsakebhyaḥ
Genitiveanuśāsakasya anuśāsakayoḥ anuśāsakānām
Locativeanuśāsake anuśāsakayoḥ anuśāsakeṣu

Compound anuśāsaka -

Adverb -anuśāsakam -anuśāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria