Declension table of ?anuśaṃsa

Deva

MasculineSingularDualPlural
Nominativeanuśaṃsaḥ anuśaṃsau anuśaṃsāḥ
Vocativeanuśaṃsa anuśaṃsau anuśaṃsāḥ
Accusativeanuśaṃsam anuśaṃsau anuśaṃsān
Instrumentalanuśaṃsena anuśaṃsābhyām anuśaṃsaiḥ anuśaṃsebhiḥ
Dativeanuśaṃsāya anuśaṃsābhyām anuśaṃsebhyaḥ
Ablativeanuśaṃsāt anuśaṃsābhyām anuśaṃsebhyaḥ
Genitiveanuśaṃsasya anuśaṃsayoḥ anuśaṃsānām
Locativeanuśaṃse anuśaṃsayoḥ anuśaṃseṣu

Compound anuśaṃsa -

Adverb -anuśaṃsam -anuśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria