Declension table of ?anuyiyāsu

Deva

NeuterSingularDualPlural
Nominativeanuyiyāsu anuyiyāsunī anuyiyāsūni
Vocativeanuyiyāsu anuyiyāsunī anuyiyāsūni
Accusativeanuyiyāsu anuyiyāsunī anuyiyāsūni
Instrumentalanuyiyāsunā anuyiyāsubhyām anuyiyāsubhiḥ
Dativeanuyiyāsune anuyiyāsubhyām anuyiyāsubhyaḥ
Ablativeanuyiyāsunaḥ anuyiyāsubhyām anuyiyāsubhyaḥ
Genitiveanuyiyāsunaḥ anuyiyāsunoḥ anuyiyāsūnām
Locativeanuyiyāsuni anuyiyāsunoḥ anuyiyāsuṣu

Compound anuyiyāsu -

Adverb -anuyiyāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria